कृदन्तरूपाणि - सम् + स्रोक् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संस्रोकणम्
अनीयर्
संस्रोकणीयः - संस्रोकणीया
ण्वुल्
संस्रोककः - संस्रोकिका
तुमुँन्
संस्रोकितुम्
तव्य
संस्रोकितव्यः - संस्रोकितव्या
तृच्
संस्रोकिता - संस्रोकित्री
ल्यप्
संस्रोक्य
क्तवतुँ
संस्रोकितवान् - संस्रोकितवती
क्त
संस्रोकितः - संस्रोकिता
शानच्
संस्रोकमाणः - संस्रोकमाणा
ण्यत्
संस्रोक्यः - संस्रोक्या
अच्
संस्रोकः - संस्रोका
घञ्
संस्रोकः
संस्रोका


सनादि प्रत्ययाः

उपसर्गाः