कृदन्तरूपाणि - अति + स्रोक् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिस्रोकणम्
अनीयर्
अतिस्रोकणीयः - अतिस्रोकणीया
ण्वुल्
अतिस्रोककः - अतिस्रोकिका
तुमुँन्
अतिस्रोकितुम्
तव्य
अतिस्रोकितव्यः - अतिस्रोकितव्या
तृच्
अतिस्रोकिता - अतिस्रोकित्री
ल्यप्
अतिस्रोक्य
क्तवतुँ
अतिस्रोकितवान् - अतिस्रोकितवती
क्त
अतिस्रोकितः - अतिस्रोकिता
शानच्
अतिस्रोकमाणः - अतिस्रोकमाणा
ण्यत्
अतिस्रोक्यः - अतिस्रोक्या
अच्
अतिस्रोकः - अतिस्रोका
घञ्
अतिस्रोकः
अतिस्रोका


सनादि प्रत्ययाः

उपसर्गाः