कृदन्तरूपाणि - अपि + स्रोक् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिस्रोकणम्
अनीयर्
अपिस्रोकणीयः - अपिस्रोकणीया
ण्वुल्
अपिस्रोककः - अपिस्रोकिका
तुमुँन्
अपिस्रोकितुम्
तव्य
अपिस्रोकितव्यः - अपिस्रोकितव्या
तृच्
अपिस्रोकिता - अपिस्रोकित्री
ल्यप्
अपिस्रोक्य
क्तवतुँ
अपिस्रोकितवान् - अपिस्रोकितवती
क्त
अपिस्रोकितः - अपिस्रोकिता
शानच्
अपिस्रोकमाणः - अपिस्रोकमाणा
ण्यत्
अपिस्रोक्यः - अपिस्रोक्या
अच्
अपिस्रोकः - अपिस्रोका
घञ्
अपिस्रोकः
अपिस्रोका


सनादि प्रत्ययाः

उपसर्गाः