कृदन्तरूपाणि - उप + स्रोक् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपस्रोकणम्
अनीयर्
उपस्रोकणीयः - उपस्रोकणीया
ण्वुल्
उपस्रोककः - उपस्रोकिका
तुमुँन्
उपस्रोकितुम्
तव्य
उपस्रोकितव्यः - उपस्रोकितव्या
तृच्
उपस्रोकिता - उपस्रोकित्री
ल्यप्
उपस्रोक्य
क्तवतुँ
उपस्रोकितवान् - उपस्रोकितवती
क्त
उपस्रोकितः - उपस्रोकिता
शानच्
उपस्रोकमाणः - उपस्रोकमाणा
ण्यत्
उपस्रोक्यः - उपस्रोक्या
अच्
उपस्रोकः - उपस्रोका
घञ्
उपस्रोकः
उपस्रोका


सनादि प्रत्ययाः

उपसर्गाः