कृदन्तरूपाणि - अनु + स्रोक् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुस्रोकणम्
अनीयर्
अनुस्रोकणीयः - अनुस्रोकणीया
ण्वुल्
अनुस्रोककः - अनुस्रोकिका
तुमुँन्
अनुस्रोकितुम्
तव्य
अनुस्रोकितव्यः - अनुस्रोकितव्या
तृच्
अनुस्रोकिता - अनुस्रोकित्री
ल्यप्
अनुस्रोक्य
क्तवतुँ
अनुस्रोकितवान् - अनुस्रोकितवती
क्त
अनुस्रोकितः - अनुस्रोकिता
शानच्
अनुस्रोकमाणः - अनुस्रोकमाणा
ण्यत्
अनुस्रोक्यः - अनुस्रोक्या
अच्
अनुस्रोकः - अनुस्रोका
घञ्
अनुस्रोकः
अनुस्रोका


सनादि प्रत्ययाः

उपसर्गाः