कृदन्तरूपाणि - स्रोक् + णिच् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्रोकणम्
अनीयर्
स्रोकणीयः - स्रोकणीया
ण्वुल्
स्रोककः - स्रोकिका
तुमुँन्
स्रोकयितुम्
तव्य
स्रोकयितव्यः - स्रोकयितव्या
तृच्
स्रोकयिता - स्रोकयित्री
क्त्वा
स्रोकयित्वा
क्तवतुँ
स्रोकितवान् - स्रोकितवती
क्त
स्रोकितः - स्रोकिता
शतृँ
स्रोकयन् - स्रोकयन्ती
शानच्
स्रोकयमाणः - स्रोकयमाणा
यत्
स्रोक्यः - स्रोक्या
अच्
स्रोकः - स्रोका
युच्
स्रोकणा


सनादि प्रत्ययाः

उपसर्गाः