कृदन्तरूपाणि - सु + सूद् + णिच् - षूदँ क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुसूदनम्
अनीयर्
सुसूदनीयः - सुसूदनीया
ण्वुल्
सुसूदकः - सुसूदिका
तुमुँन्
सुसूदयितुम्
तव्य
सुसूदयितव्यः - सुसूदयितव्या
तृच्
सुसूदयिता - सुसूदयित्री
ल्यप्
सुसूद्य
क्तवतुँ
सुसूदितवान् - सुसूदितवती
क्त
सुसूदितः - सुसूदिता
शतृँ
सुसूदयन् - सुसूदयन्ती
शानच्
सुसूदयमानः - सुसूदयमाना
यत्
सुसूद्यः - सुसूद्या
अच्
सुसूदः - सुसूदी
युच्
सुसूदना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः