कृदन्तरूपाणि - आङ् + सूद् + णिच् - षूदँ क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आसूदनम्
अनीयर्
आसूदनीयः - आसूदनीया
ण्वुल्
आसूदकः - आसूदिका
तुमुँन्
आसूदयितुम्
तव्य
आसूदयितव्यः - आसूदयितव्या
तृच्
आसूदयिता - आसूदयित्री
ल्यप्
आसूद्य
क्तवतुँ
आसूदितवान् - आसूदितवती
क्त
आसूदितः - आसूदिता
शतृँ
आसूदयन् - आसूदयन्ती
शानच्
आसूदयमानः - आसूदयमाना
यत्
आसूद्यः - आसूद्या
अच्
आसूदः - आसूदी
युच्
आसूदना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः