कृदन्तरूपाणि - नि + सूद् + णिच् - षूदँ क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निसूदनम्
अनीयर्
निसूदनीयः - निसूदनीया
ण्वुल्
निसूदकः - निसूदिका
तुमुँन्
निसूदयितुम्
तव्य
निसूदयितव्यः - निसूदयितव्या
तृच्
निसूदयिता - निसूदयित्री
ल्यप्
निसूद्य
क्तवतुँ
निसूदितवान् - निसूदितवती
क्त
निसूदितः - निसूदिता
शतृँ
निसूदयन् - निसूदयन्ती
शानच्
निसूदयमानः - निसूदयमाना
यत्
निसूद्यः - निसूद्या
अच्
निसूदः - निसूदी
युच्
निसूदना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः