कृदन्तरूपाणि - अनु + सूद् + णिच् - षूदँ क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुसूदनम्
अनीयर्
अनुसूदनीयः - अनुसूदनीया
ण्वुल्
अनुसूदकः - अनुसूदिका
तुमुँन्
अनुसूदयितुम्
तव्य
अनुसूदयितव्यः - अनुसूदयितव्या
तृच्
अनुसूदयिता - अनुसूदयित्री
ल्यप्
अनुसूद्य
क्तवतुँ
अनुसूदितवान् - अनुसूदितवती
क्त
अनुसूदितः - अनुसूदिता
शतृँ
अनुसूदयन् - अनुसूदयन्ती
शानच्
अनुसूदयमानः - अनुसूदयमाना
यत्
अनुसूद्यः - अनुसूद्या
अच्
अनुसूदः - अनुसूदी
युच्
अनुसूदना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः