कृदन्तरूपाणि - परि + सूद् + णिच् - षूदँ क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिसूदनम्
अनीयर्
परिसूदनीयः - परिसूदनीया
ण्वुल्
परिसूदकः - परिसूदिका
तुमुँन्
परिसूदयितुम्
तव्य
परिसूदयितव्यः - परिसूदयितव्या
तृच्
परिसूदयिता - परिसूदयित्री
ल्यप्
परिसूद्य
क्तवतुँ
परिसूदितवान् - परिसूदितवती
क्त
परिसूदितः - परिसूदिता
शतृँ
परिसूदयन् - परिसूदयन्ती
शानच्
परिसूदयमानः - परिसूदयमाना
यत्
परिसूद्यः - परिसूद्या
अच्
परिसूदः - परिसूदी
युच्
परिसूदना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः