कृदन्तरूपाणि - अधि + सूद् + णिच् - षूदँ क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिसूदनम्
अनीयर्
अधिसूदनीयः - अधिसूदनीया
ण्वुल्
अधिसूदकः - अधिसूदिका
तुमुँन्
अधिसूदयितुम्
तव्य
अधिसूदयितव्यः - अधिसूदयितव्या
तृच्
अधिसूदयिता - अधिसूदयित्री
ल्यप्
अधिसूद्य
क्तवतुँ
अधिसूदितवान् - अधिसूदितवती
क्त
अधिसूदितः - अधिसूदिता
शतृँ
अधिसूदयन् - अधिसूदयन्ती
शानच्
अधिसूदयमानः - अधिसूदयमाना
यत्
अधिसूद्यः - अधिसूद्या
अच्
अधिसूदः - अधिसूदी
युच्
अधिसूदना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः