कृदन्तरूपाणि - अभि + सूद् + णिच् - षूदँ क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसूदनम्
अनीयर्
अभिसूदनीयः - अभिसूदनीया
ण्वुल्
अभिसूदकः - अभिसूदिका
तुमुँन्
अभिसूदयितुम्
तव्य
अभिसूदयितव्यः - अभिसूदयितव्या
तृच्
अभिसूदयिता - अभिसूदयित्री
ल्यप्
अभिसूद्य
क्तवतुँ
अभिसूदितवान् - अभिसूदितवती
क्त
अभिसूदितः - अभिसूदिता
शतृँ
अभिसूदयन् - अभिसूदयन्ती
शानच्
अभिसूदयमानः - अभिसूदयमाना
यत्
अभिसूद्यः - अभिसूद्या
अच्
अभिसूदः - अभिसूदी
युच्
अभिसूदना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः