कृदन्तरूपाणि - प्रति + सूद् + णिच् - षूदँ क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिसूदनम्
अनीयर्
प्रतिसूदनीयः - प्रतिसूदनीया
ण्वुल्
प्रतिसूदकः - प्रतिसूदिका
तुमुँन्
प्रतिसूदयितुम्
तव्य
प्रतिसूदयितव्यः - प्रतिसूदयितव्या
तृच्
प्रतिसूदयिता - प्रतिसूदयित्री
ल्यप्
प्रतिसूद्य
क्तवतुँ
प्रतिसूदितवान् - प्रतिसूदितवती
क्त
प्रतिसूदितः - प्रतिसूदिता
शतृँ
प्रतिसूदयन् - प्रतिसूदयन्ती
शानच्
प्रतिसूदयमानः - प्रतिसूदयमाना
यत्
प्रतिसूद्यः - प्रतिसूद्या
अच्
प्रतिसूदः - प्रतिसूदी
युच्
प्रतिसूदना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः