कृदन्तरूपाणि - वि + सूद् + णिच् - षूदँ क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विसूदनम्
अनीयर्
विसूदनीयः - विसूदनीया
ण्वुल्
विसूदकः - विसूदिका
तुमुँन्
विसूदयितुम्
तव्य
विसूदयितव्यः - विसूदयितव्या
तृच्
विसूदयिता - विसूदयित्री
ल्यप्
विसूद्य
क्तवतुँ
विसूदितवान् - विसूदितवती
क्त
विसूदितः - विसूदिता
शतृँ
विसूदयन् - विसूदयन्ती
शानच्
विसूदयमानः - विसूदयमाना
यत्
विसूद्यः - विसूद्या
अच्
विसूदः - विसूदी
युच्
विसूदना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः