कृदन्तरूपाणि - वि + सूद् - षूदँ क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विसूदनम्
अनीयर्
विसूदनीयः - विसूदनीया
ण्वुल्
विसूदकः - विसूदिका
तुमुँन्
विसूदितुम्
तव्य
विसूदितव्यः - विसूदितव्या
तृच्
विसूदिता - विसूदित्री
ल्यप्
विसूद्य
क्तवतुँ
विसूदितवान् - विसूदितवती
क्त
विसूदितः - विसूदिता
शानच्
विसूदमानः - विसूदमाना
ण्यत्
विसूद्यः - विसूद्या
घञ्
विसूदः
विसूदः - विसूदा
विसूदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः