कृदन्तरूपाणि - निर् + सूद् + णिच् - षूदँ क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसूदनम् / निस्सूदनम्
अनीयर्
निःसूदनीयः / निस्सूदनीयः - निःसूदनीया / निस्सूदनीया
ण्वुल्
निःसूदकः / निस्सूदकः - निःसूदिका / निस्सूदिका
तुमुँन्
निःसूदयितुम् / निस्सूदयितुम्
तव्य
निःसूदयितव्यः / निस्सूदयितव्यः - निःसूदयितव्या / निस्सूदयितव्या
तृच्
निःसूदयिता / निस्सूदयिता - निःसूदयित्री / निस्सूदयित्री
ल्यप्
निःसूद्य / निस्सूद्य
क्तवतुँ
निःसूदितवान् / निस्सूदितवान् - निःसूदितवती / निस्सूदितवती
क्त
निःसूदितः / निस्सूदितः - निःसूदिता / निस्सूदिता
शतृँ
निःसूदयन् / निस्सूदयन् - निःसूदयन्ती / निस्सूदयन्ती
शानच्
निःसूदयमानः / निस्सूदयमानः - निःसूदयमाना / निस्सूदयमाना
यत्
निःसूद्यः / निस्सूद्यः - निःसूद्या / निस्सूद्या
अच्
निःसूदः / निस्सूदः - निःसूदी - निस्सूदी
युच्
निःसूदना / निस्सूदना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः