कृदन्तरूपाणि - सु + सूद् - षूदँ क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुसूदनम्
अनीयर्
सुसूदनीयः - सुसूदनीया
ण्वुल्
सुसूदकः - सुसूदिका
तुमुँन्
सुसूदितुम्
तव्य
सुसूदितव्यः - सुसूदितव्या
तृच्
सुसूदिता - सुसूदित्री
ल्यप्
सुसूद्य
क्तवतुँ
सुसूदितवान् - सुसूदितवती
क्त
सुसूदितः - सुसूदिता
शानच्
सुसूदमानः - सुसूदमाना
ण्यत्
सुसूद्यः - सुसूद्या
घञ्
सुसूदः
सुसूदः - सुसूदा
सुसूदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः