कृदन्तरूपाणि - सु + पुल् - पुलँ महत्त्वे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुपोलनम्
अनीयर्
सुपोलनीयः - सुपोलनीया
ण्वुल्
सुपोलकः - सुपोलिका
तुमुँन्
सुपोलितुम्
तव्य
सुपोलितव्यः - सुपोलितव्या
तृच्
सुपोलिता - सुपोलित्री
ल्यप्
सुपुल्य
क्तवतुँ
सुपोलितवान् / सुपुलितवान् - सुपोलितवती / सुपुलितवती
क्त
सुपोलितः / सुपुलितः - सुपोलिता / सुपुलिता
शतृँ
सुपोलन् - सुपोलन्ती
ण्यत्
सुपोल्यः - सुपोल्या
घञ्
सुपोलः
सुपुलः - सुपुला
क्तिन्
सुपुल्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः