कृदन्तरूपाणि - अप + पुल् - पुलँ महत्त्वे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपपोलनम्
अनीयर्
अपपोलनीयः - अपपोलनीया
ण्वुल्
अपपोलकः - अपपोलिका
तुमुँन्
अपपोलितुम्
तव्य
अपपोलितव्यः - अपपोलितव्या
तृच्
अपपोलिता - अपपोलित्री
ल्यप्
अपपुल्य
क्तवतुँ
अपपोलितवान् / अपपुलितवान् - अपपोलितवती / अपपुलितवती
क्त
अपपोलितः / अपपुलितः - अपपोलिता / अपपुलिता
शतृँ
अपपोलन् - अपपोलन्ती
ण्यत्
अपपोल्यः - अपपोल्या
घञ्
अपपोलः
अपपुलः - अपपुला
क्तिन्
अपपुल्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः