कृदन्तरूपाणि - प्र + पुल् - पुलँ महत्त्वे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रपोलनम्
अनीयर्
प्रपोलनीयः - प्रपोलनीया
ण्वुल्
प्रपोलकः - प्रपोलिका
तुमुँन्
प्रपोलितुम्
तव्य
प्रपोलितव्यः - प्रपोलितव्या
तृच्
प्रपोलिता - प्रपोलित्री
ल्यप्
प्रपुल्य
क्तवतुँ
प्रपोलितवान् / प्रपुलितवान् - प्रपोलितवती / प्रपुलितवती
क्त
प्रपोलितः / प्रपुलितः - प्रपोलिता / प्रपुलिता
शतृँ
प्रपोलन् - प्रपोलन्ती
ण्यत्
प्रपोल्यः - प्रपोल्या
घञ्
प्रपोलः
प्रपुलः - प्रपुला
क्तिन्
प्रपुल्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः