कृदन्तरूपाणि - अधि + पुल् - पुलँ महत्त्वे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिपोलनम्
अनीयर्
अधिपोलनीयः - अधिपोलनीया
ण्वुल्
अधिपोलकः - अधिपोलिका
तुमुँन्
अधिपोलितुम्
तव्य
अधिपोलितव्यः - अधिपोलितव्या
तृच्
अधिपोलिता - अधिपोलित्री
ल्यप्
अधिपुल्य
क्तवतुँ
अधिपोलितवान् / अधिपुलितवान् - अधिपोलितवती / अधिपुलितवती
क्त
अधिपोलितः / अधिपुलितः - अधिपोलिता / अधिपुलिता
शतृँ
अधिपोलन् - अधिपोलन्ती
ण्यत्
अधिपोल्यः - अधिपोल्या
घञ्
अधिपोलः
अधिपुलः - अधिपुला
क्तिन्
अधिपुल्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः