कृदन्तरूपाणि - निर् + पुल् - पुलँ महत्त्वे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्पोलनम्
अनीयर्
निष्पोलनीयः - निष्पोलनीया
ण्वुल्
निष्पोलकः - निष्पोलिका
तुमुँन्
निष्पोलितुम्
तव्य
निष्पोलितव्यः - निष्पोलितव्या
तृच्
निष्पोलिता - निष्पोलित्री
ल्यप्
निष्पुल्य
क्तवतुँ
निष्पोलितवान् / निष्पुलितवान् - निष्पोलितवती / निष्पुलितवती
क्त
निष्पोलितः / निष्पुलितः - निष्पोलिता / निष्पुलिता
शतृँ
निष्पोलन् - निष्पोलन्ती
ण्यत्
निष्पोल्यः - निष्पोल्या
घञ्
निष्पोलः
निष्पुलः - निष्पुला
क्तिन्
निष्पुल्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः