कृदन्तरूपाणि - अभि + पुल् - पुलँ महत्त्वे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिपोलनम्
अनीयर्
अभिपोलनीयः - अभिपोलनीया
ण्वुल्
अभिपोलकः - अभिपोलिका
तुमुँन्
अभिपोलितुम्
तव्य
अभिपोलितव्यः - अभिपोलितव्या
तृच्
अभिपोलिता - अभिपोलित्री
ल्यप्
अभिपुल्य
क्तवतुँ
अभिपोलितवान् / अभिपुलितवान् - अभिपोलितवती / अभिपुलितवती
क्त
अभिपोलितः / अभिपुलितः - अभिपोलिता / अभिपुलिता
शतृँ
अभिपोलन् - अभिपोलन्ती
ण्यत्
अभिपोल्यः - अभिपोल्या
घञ्
अभिपोलः
अभिपुलः - अभिपुला
क्तिन्
अभिपुल्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः