कृदन्तरूपाणि - प्रति + पुल् - पुलँ महत्त्वे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिपोलनम्
अनीयर्
प्रतिपोलनीयः - प्रतिपोलनीया
ण्वुल्
प्रतिपोलकः - प्रतिपोलिका
तुमुँन्
प्रतिपोलितुम्
तव्य
प्रतिपोलितव्यः - प्रतिपोलितव्या
तृच्
प्रतिपोलिता - प्रतिपोलित्री
ल्यप्
प्रतिपुल्य
क्तवतुँ
प्रतिपोलितवान् / प्रतिपुलितवान् - प्रतिपोलितवती / प्रतिपुलितवती
क्त
प्रतिपोलितः / प्रतिपुलितः - प्रतिपोलिता / प्रतिपुलिता
शतृँ
प्रतिपोलन् - प्रतिपोलन्ती
ण्यत्
प्रतिपोल्यः - प्रतिपोल्या
घञ्
प्रतिपोलः
प्रतिपुलः - प्रतिपुला
क्तिन्
प्रतिपुल्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः