कृदन्तरूपाणि - परि + पुल् - पुलँ महत्त्वे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिपोलनम्
अनीयर्
परिपोलनीयः - परिपोलनीया
ण्वुल्
परिपोलकः - परिपोलिका
तुमुँन्
परिपोलितुम्
तव्य
परिपोलितव्यः - परिपोलितव्या
तृच्
परिपोलिता - परिपोलित्री
ल्यप्
परिपुल्य
क्तवतुँ
परिपोलितवान् / परिपुलितवान् - परिपोलितवती / परिपुलितवती
क्त
परिपोलितः / परिपुलितः - परिपोलिता / परिपुलिता
शतृँ
परिपोलन् - परिपोलन्ती
ण्यत्
परिपोल्यः - परिपोल्या
घञ्
परिपोलः
परिपुलः - परिपुला
क्तिन्
परिपुल्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः