कृदन्तरूपाणि - दुस् + पुल् - पुलँ महत्त्वे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्पोलनम्
अनीयर्
दुष्पोलनीयः - दुष्पोलनीया
ण्वुल्
दुष्पोलकः - दुष्पोलिका
तुमुँन्
दुष्पोलितुम्
तव्य
दुष्पोलितव्यः - दुष्पोलितव्या
तृच्
दुष्पोलिता - दुष्पोलित्री
ल्यप्
दुष्पुल्य
क्तवतुँ
दुष्पोलितवान् / दुष्पुलितवान् - दुष्पोलितवती / दुष्पुलितवती
क्त
दुष्पोलितः / दुष्पुलितः - दुष्पोलिता / दुष्पुलिता
शतृँ
दुष्पोलन् - दुष्पोलन्ती
ण्यत्
दुष्पोल्यः - दुष्पोल्या
घञ्
दुष्पोलः
दुष्पुलः - दुष्पुला
क्तिन्
दुष्पुल्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः