कृदन्तरूपाणि - अव + पुल् - पुलँ महत्त्वे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवपोलनम्
अनीयर्
अवपोलनीयः - अवपोलनीया
ण्वुल्
अवपोलकः - अवपोलिका
तुमुँन्
अवपोलितुम्
तव्य
अवपोलितव्यः - अवपोलितव्या
तृच्
अवपोलिता - अवपोलित्री
ल्यप्
अवपुल्य
क्तवतुँ
अवपोलितवान् / अवपुलितवान् - अवपोलितवती / अवपुलितवती
क्त
अवपोलितः / अवपुलितः - अवपोलिता / अवपुलिता
शतृँ
अवपोलन् - अवपोलन्ती
ण्यत्
अवपोल्यः - अवपोल्या
घञ्
अवपोलः
अवपुलः - अवपुला
क्तिन्
अवपुल्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः