कृदन्तरूपाणि - वि + पुल् - पुलँ महत्त्वे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विपोलनम्
अनीयर्
विपोलनीयः - विपोलनीया
ण्वुल्
विपोलकः - विपोलिका
तुमुँन्
विपोलितुम्
तव्य
विपोलितव्यः - विपोलितव्या
तृच्
विपोलिता - विपोलित्री
ल्यप्
विपुल्य
क्तवतुँ
विपोलितवान् / विपुलितवान् - विपोलितवती / विपुलितवती
क्त
विपोलितः / विपुलितः - विपोलिता / विपुलिता
शतृँ
विपोलन् - विपोलन्ती
ण्यत्
विपोल्यः - विपोल्या
घञ्
विपोलः
विपुलः - विपुला
क्तिन्
विपुल्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः