कृदन्तरूपाणि - सु + चप् - चपँ सान्त्वने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचपनम्
अनीयर्
सुचपनीयः - सुचपनीया
ण्वुल्
सुचापकः - सुचापिका
तुमुँन्
सुचपितुम्
तव्य
सुचपितव्यः - सुचपितव्या
तृच्
सुचपिता - सुचपित्री
ल्यप्
सुचप्य
क्तवतुँ
सुचपितवान् - सुचपितवती
क्त
सुचपितः - सुचपिता
शतृँ
सुचपन् - सुचपन्ती
यत्
सुचप्यः - सुचप्या
अच्
सुचपः - सुचपा
घञ्
सुचापः
क्तिन्
सुचप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः