कृदन्तरूपाणि - प्रति + चप् - चपँ सान्त्वने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचपनम्
अनीयर्
प्रतिचपनीयः - प्रतिचपनीया
ण्वुल्
प्रतिचापकः - प्रतिचापिका
तुमुँन्
प्रतिचपितुम्
तव्य
प्रतिचपितव्यः - प्रतिचपितव्या
तृच्
प्रतिचपिता - प्रतिचपित्री
ल्यप्
प्रतिचप्य
क्तवतुँ
प्रतिचपितवान् - प्रतिचपितवती
क्त
प्रतिचपितः - प्रतिचपिता
शतृँ
प्रतिचपन् - प्रतिचपन्ती
यत्
प्रतिचप्यः - प्रतिचप्या
अच्
प्रतिचपः - प्रतिचपा
घञ्
प्रतिचापः
क्तिन्
प्रतिचप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः