कृदन्तरूपाणि - परा + चप् - चपँ सान्त्वने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचपनम्
अनीयर्
पराचपनीयः - पराचपनीया
ण्वुल्
पराचापकः - पराचापिका
तुमुँन्
पराचपितुम्
तव्य
पराचपितव्यः - पराचपितव्या
तृच्
पराचपिता - पराचपित्री
ल्यप्
पराचप्य
क्तवतुँ
पराचपितवान् - पराचपितवती
क्त
पराचपितः - पराचपिता
शतृँ
पराचपन् - पराचपन्ती
यत्
पराचप्यः - पराचप्या
अच्
पराचपः - पराचपा
घञ्
पराचापः
क्तिन्
पराचप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः