कृदन्तरूपाणि - अधि + चप् - चपँ सान्त्वने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचपनम्
अनीयर्
अधिचपनीयः - अधिचपनीया
ण्वुल्
अधिचापकः - अधिचापिका
तुमुँन्
अधिचपितुम्
तव्य
अधिचपितव्यः - अधिचपितव्या
तृच्
अधिचपिता - अधिचपित्री
ल्यप्
अधिचप्य
क्तवतुँ
अधिचपितवान् - अधिचपितवती
क्त
अधिचपितः - अधिचपिता
शतृँ
अधिचपन् - अधिचपन्ती
यत्
अधिचप्यः - अधिचप्या
अच्
अधिचपः - अधिचपा
घञ्
अधिचापः
क्तिन्
अधिचप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः