कृदन्तरूपाणि - अव + चप् - चपँ सान्त्वने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचपनम्
अनीयर्
अवचपनीयः - अवचपनीया
ण्वुल्
अवचापकः - अवचापिका
तुमुँन्
अवचपितुम्
तव्य
अवचपितव्यः - अवचपितव्या
तृच्
अवचपिता - अवचपित्री
ल्यप्
अवचप्य
क्तवतुँ
अवचपितवान् - अवचपितवती
क्त
अवचपितः - अवचपिता
शतृँ
अवचपन् - अवचपन्ती
यत्
अवचप्यः - अवचप्या
अच्
अवचपः - अवचपा
घञ्
अवचापः
क्तिन्
अवचप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः