कृदन्तरूपाणि - वि + चप् - चपँ सान्त्वने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचपनम्
अनीयर्
विचपनीयः - विचपनीया
ण्वुल्
विचापकः - विचापिका
तुमुँन्
विचपितुम्
तव्य
विचपितव्यः - विचपितव्या
तृच्
विचपिता - विचपित्री
ल्यप्
विचप्य
क्तवतुँ
विचपितवान् - विचपितवती
क्त
विचपितः - विचपिता
शतृँ
विचपन् - विचपन्ती
यत्
विचप्यः - विचप्या
अच्
विचपः - विचपा
घञ्
विचापः
क्तिन्
विचप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः