कृदन्तरूपाणि - सम् + चप् - चपँ सान्त्वने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चपनम् / संचपनम्
अनीयर्
सञ्चपनीयः / संचपनीयः - सञ्चपनीया / संचपनीया
ण्वुल्
सञ्चापकः / संचापकः - सञ्चापिका / संचापिका
तुमुँन्
सञ्चपितुम् / संचपितुम्
तव्य
सञ्चपितव्यः / संचपितव्यः - सञ्चपितव्या / संचपितव्या
तृच्
सञ्चपिता / संचपिता - सञ्चपित्री / संचपित्री
ल्यप्
सञ्चप्य / संचप्य
क्तवतुँ
सञ्चपितवान् / संचपितवान् - सञ्चपितवती / संचपितवती
क्त
सञ्चपितः / संचपितः - सञ्चपिता / संचपिता
शतृँ
सञ्चपन् / संचपन् - सञ्चपन्ती / संचपन्ती
यत्
सञ्चप्यः / संचप्यः - सञ्चप्या / संचप्या
अच्
सञ्चपः / संचपः - सञ्चपा - संचपा
घञ्
सञ्चापः / संचापः
क्तिन्
सञ्चप्तिः / संचप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः