कृदन्तरूपाणि - निर् + चप् - चपँ सान्त्वने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चपनम्
अनीयर्
निश्चपनीयः - निश्चपनीया
ण्वुल्
निश्चापकः - निश्चापिका
तुमुँन्
निश्चपितुम्
तव्य
निश्चपितव्यः - निश्चपितव्या
तृच्
निश्चपिता - निश्चपित्री
ल्यप्
निश्चप्य
क्तवतुँ
निश्चपितवान् - निश्चपितवती
क्त
निश्चपितः - निश्चपिता
शतृँ
निश्चपन् - निश्चपन्ती
यत्
निश्चप्यः - निश्चप्या
अच्
निश्चपः - निश्चपा
घञ्
निश्चापः
क्तिन्
निश्चप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः