कृदन्तरूपाणि - प्र + चप् - चपँ सान्त्वने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचपनम्
अनीयर्
प्रचपनीयः - प्रचपनीया
ण्वुल्
प्रचापकः - प्रचापिका
तुमुँन्
प्रचपितुम्
तव्य
प्रचपितव्यः - प्रचपितव्या
तृच्
प्रचपिता - प्रचपित्री
ल्यप्
प्रचप्य
क्तवतुँ
प्रचपितवान् - प्रचपितवती
क्त
प्रचपितः - प्रचपिता
शतृँ
प्रचपन् - प्रचपन्ती
यत्
प्रचप्यः - प्रचप्या
अच्
प्रचपः - प्रचपा
घञ्
प्रचापः
क्तिन्
प्रचप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः