कृदन्तरूपाणि - परि + चप् - चपँ सान्त्वने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचपनम्
अनीयर्
परिचपनीयः - परिचपनीया
ण्वुल्
परिचापकः - परिचापिका
तुमुँन्
परिचपितुम्
तव्य
परिचपितव्यः - परिचपितव्या
तृच्
परिचपिता - परिचपित्री
ल्यप्
परिचप्य
क्तवतुँ
परिचपितवान् - परिचपितवती
क्त
परिचपितः - परिचपिता
शतृँ
परिचपन् - परिचपन्ती
यत्
परिचप्यः - परिचप्या
अच्
परिचपः - परिचपा
घञ्
परिचापः
क्तिन्
परिचप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः