कृदन्तरूपाणि - अभि + चप् - चपँ सान्त्वने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचपनम्
अनीयर्
अभिचपनीयः - अभिचपनीया
ण्वुल्
अभिचापकः - अभिचापिका
तुमुँन्
अभिचपितुम्
तव्य
अभिचपितव्यः - अभिचपितव्या
तृच्
अभिचपिता - अभिचपित्री
ल्यप्
अभिचप्य
क्तवतुँ
अभिचपितवान् - अभिचपितवती
क्त
अभिचपितः - अभिचपिता
शतृँ
अभिचपन् - अभिचपन्ती
यत्
अभिचप्यः - अभिचप्या
अच्
अभिचपः - अभिचपा
घञ्
अभिचापः
क्तिन्
अभिचप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः