कृदन्तरूपाणि - सु + ग्लुञ्च् - ग्लुञ्चुँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुग्लुञ्चनम्
अनीयर्
सुग्लुञ्चनीयः - सुग्लुञ्चनीया
ण्वुल्
सुग्लुञ्चकः - सुग्लुञ्चिका
तुमुँन्
सुग्लुञ्चितुम्
तव्य
सुग्लुञ्चितव्यः - सुग्लुञ्चितव्या
तृच्
सुग्लुञ्चिता - सुग्लुञ्चित्री
ल्यप्
सुग्लुच्य
क्तवतुँ
सुग्लुक्तवान् - सुग्लुक्तवती
क्त
सुग्लुक्तः - सुग्लुक्ता
शतृँ
सुग्लुञ्चन् - सुग्लुञ्चन्ती
ण्यत्
सुग्लुङ्क्यः - सुग्लुङ्क्या
अच्
सुग्लुञ्चः - सुग्लुञ्चा
घञ्
सुग्लुङ्कः
क्तिन्
सुग्लुक्तिः
सुग्लुञ्चा


सनादि प्रत्ययाः

उपसर्गाः