कृदन्तरूपाणि - अव + ग्लुञ्च् - ग्लुञ्चुँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवग्लुञ्चनम्
अनीयर्
अवग्लुञ्चनीयः - अवग्लुञ्चनीया
ण्वुल्
अवग्लुञ्चकः - अवग्लुञ्चिका
तुमुँन्
अवग्लुञ्चितुम्
तव्य
अवग्लुञ्चितव्यः - अवग्लुञ्चितव्या
तृच्
अवग्लुञ्चिता - अवग्लुञ्चित्री
ल्यप्
अवग्लुच्य
क्तवतुँ
अवग्लुक्तवान् - अवग्लुक्तवती
क्त
अवग्लुक्तः - अवग्लुक्ता
शतृँ
अवग्लुञ्चन् - अवग्लुञ्चन्ती
ण्यत्
अवग्लुङ्क्यः - अवग्लुङ्क्या
अच्
अवग्लुञ्चः - अवग्लुञ्चा
घञ्
अवग्लुङ्कः
क्तिन्
अवग्लुक्तिः
अवग्लुञ्चा


सनादि प्रत्ययाः

उपसर्गाः