कृदन्तरूपाणि - अभि + ग्लुञ्च् - ग्लुञ्चुँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिग्लुञ्चनम्
अनीयर्
अभिग्लुञ्चनीयः - अभिग्लुञ्चनीया
ण्वुल्
अभिग्लुञ्चकः - अभिग्लुञ्चिका
तुमुँन्
अभिग्लुञ्चितुम्
तव्य
अभिग्लुञ्चितव्यः - अभिग्लुञ्चितव्या
तृच्
अभिग्लुञ्चिता - अभिग्लुञ्चित्री
ल्यप्
अभिग्लुच्य
क्तवतुँ
अभिग्लुक्तवान् - अभिग्लुक्तवती
क्त
अभिग्लुक्तः - अभिग्लुक्ता
शतृँ
अभिग्लुञ्चन् - अभिग्लुञ्चन्ती
ण्यत्
अभिग्लुङ्क्यः - अभिग्लुङ्क्या
अच्
अभिग्लुञ्चः - अभिग्लुञ्चा
घञ्
अभिग्लुङ्कः
क्तिन्
अभिग्लुक्तिः
अभिग्लुञ्चा


सनादि प्रत्ययाः

उपसर्गाः