कृदन्तरूपाणि - नि + ग्लुञ्च् - ग्लुञ्चुँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निग्लुञ्चनम्
अनीयर्
निग्लुञ्चनीयः - निग्लुञ्चनीया
ण्वुल्
निग्लुञ्चकः - निग्लुञ्चिका
तुमुँन्
निग्लुञ्चितुम्
तव्य
निग्लुञ्चितव्यः - निग्लुञ्चितव्या
तृच्
निग्लुञ्चिता - निग्लुञ्चित्री
ल्यप्
निग्लुच्य
क्तवतुँ
निग्लुक्तवान् - निग्लुक्तवती
क्त
निग्लुक्तः - निग्लुक्ता
शतृँ
निग्लुञ्चन् - निग्लुञ्चन्ती
ण्यत्
निग्लुङ्क्यः - निग्लुङ्क्या
अच्
निग्लुञ्चः - निग्लुञ्चा
घञ्
निग्लुङ्कः
क्तिन्
निग्लुक्तिः
निग्लुञ्चा


सनादि प्रत्ययाः

उपसर्गाः