कृदन्तरूपाणि - परा + ग्लुञ्च् - ग्लुञ्चुँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराग्लुञ्चनम्
अनीयर्
पराग्लुञ्चनीयः - पराग्लुञ्चनीया
ण्वुल्
पराग्लुञ्चकः - पराग्लुञ्चिका
तुमुँन्
पराग्लुञ्चितुम्
तव्य
पराग्लुञ्चितव्यः - पराग्लुञ्चितव्या
तृच्
पराग्लुञ्चिता - पराग्लुञ्चित्री
ल्यप्
पराग्लुच्य
क्तवतुँ
पराग्लुक्तवान् - पराग्लुक्तवती
क्त
पराग्लुक्तः - पराग्लुक्ता
शतृँ
पराग्लुञ्चन् - पराग्लुञ्चन्ती
ण्यत्
पराग्लुङ्क्यः - पराग्लुङ्क्या
अच्
पराग्लुञ्चः - पराग्लुञ्चा
घञ्
पराग्लुङ्कः
क्तिन्
पराग्लुक्तिः
पराग्लुञ्चा


सनादि प्रत्ययाः

उपसर्गाः