कृदन्तरूपाणि - सम् + ग्लुञ्च् - ग्लुञ्चुँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्ग्लुञ्चनम् / संग्लुञ्चनम्
अनीयर्
सङ्ग्लुञ्चनीयः / संग्लुञ्चनीयः - सङ्ग्लुञ्चनीया / संग्लुञ्चनीया
ण्वुल्
सङ्ग्लुञ्चकः / संग्लुञ्चकः - सङ्ग्लुञ्चिका / संग्लुञ्चिका
तुमुँन्
सङ्ग्लुञ्चितुम् / संग्लुञ्चितुम्
तव्य
सङ्ग्लुञ्चितव्यः / संग्लुञ्चितव्यः - सङ्ग्लुञ्चितव्या / संग्लुञ्चितव्या
तृच्
सङ्ग्लुञ्चिता / संग्लुञ्चिता - सङ्ग्लुञ्चित्री / संग्लुञ्चित्री
ल्यप्
सङ्ग्लुच्य / संग्लुच्य
क्तवतुँ
सङ्ग्लुक्तवान् / संग्लुक्तवान् - सङ्ग्लुक्तवती / संग्लुक्तवती
क्त
सङ्ग्लुक्तः / संग्लुक्तः - सङ्ग्लुक्ता / संग्लुक्ता
शतृँ
सङ्ग्लुञ्चन् / संग्लुञ्चन् - सङ्ग्लुञ्चन्ती / संग्लुञ्चन्ती
ण्यत्
सङ्ग्लुङ्क्यः / संग्लुङ्क्यः - सङ्ग्लुङ्क्या / संग्लुङ्क्या
अच्
सङ्ग्लुञ्चः / संग्लुञ्चः - सङ्ग्लुञ्चा - संग्लुञ्चा
घञ्
सङ्ग्लुङ्कः / संग्लुङ्कः
क्तिन्
सङ्ग्लुक्तिः / संग्लुक्तिः
सङ्ग्लुञ्चा / संग्लुञ्चा


सनादि प्रत्ययाः

उपसर्गाः