कृदन्तरूपाणि - परि + ग्लुञ्च् - ग्लुञ्चुँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिग्लुञ्चनम्
अनीयर्
परिग्लुञ्चनीयः - परिग्लुञ्चनीया
ण्वुल्
परिग्लुञ्चकः - परिग्लुञ्चिका
तुमुँन्
परिग्लुञ्चितुम्
तव्य
परिग्लुञ्चितव्यः - परिग्लुञ्चितव्या
तृच्
परिग्लुञ्चिता - परिग्लुञ्चित्री
ल्यप्
परिग्लुच्य
क्तवतुँ
परिग्लुक्तवान् - परिग्लुक्तवती
क्त
परिग्लुक्तः - परिग्लुक्ता
शतृँ
परिग्लुञ्चन् - परिग्लुञ्चन्ती
ण्यत्
परिग्लुङ्क्यः - परिग्लुङ्क्या
अच्
परिग्लुञ्चः - परिग्लुञ्चा
घञ्
परिग्लुङ्कः
क्तिन्
परिग्लुक्तिः
परिग्लुञ्चा


सनादि प्रत्ययाः

उपसर्गाः