कृदन्तरूपाणि - निर् + ग्लुञ्च् - ग्लुञ्चुँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्ग्लुञ्चनम्
अनीयर्
निर्ग्लुञ्चनीयः - निर्ग्लुञ्चनीया
ण्वुल्
निर्ग्लुञ्चकः - निर्ग्लुञ्चिका
तुमुँन्
निर्ग्लुञ्चितुम्
तव्य
निर्ग्लुञ्चितव्यः - निर्ग्लुञ्चितव्या
तृच्
निर्ग्लुञ्चिता - निर्ग्लुञ्चित्री
ल्यप्
निर्ग्लुच्य
क्तवतुँ
निर्ग्लुक्तवान् - निर्ग्लुक्तवती
क्त
निर्ग्लुक्तः - निर्ग्लुक्ता
शतृँ
निर्ग्लुञ्चन् - निर्ग्लुञ्चन्ती
ण्यत्
निर्ग्लुङ्क्यः - निर्ग्लुङ्क्या
अच्
निर्ग्लुञ्चः - निर्ग्लुञ्चा
घञ्
निर्ग्लुङ्कः
क्तिन्
निर्ग्लुक्तिः
निर्ग्लुञ्चा


सनादि प्रत्ययाः

उपसर्गाः