कृदन्तरूपाणि - प्र + ग्लुञ्च् - ग्लुञ्चुँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रग्लुञ्चनम्
अनीयर्
प्रग्लुञ्चनीयः - प्रग्लुञ्चनीया
ण्वुल्
प्रग्लुञ्चकः - प्रग्लुञ्चिका
तुमुँन्
प्रग्लुञ्चितुम्
तव्य
प्रग्लुञ्चितव्यः - प्रग्लुञ्चितव्या
तृच्
प्रग्लुञ्चिता - प्रग्लुञ्चित्री
ल्यप्
प्रग्लुच्य
क्तवतुँ
प्रग्लुक्तवान् - प्रग्लुक्तवती
क्त
प्रग्लुक्तः - प्रग्लुक्ता
शतृँ
प्रग्लुञ्चन् - प्रग्लुञ्चन्ती
ण्यत्
प्रग्लुङ्क्यः - प्रग्लुङ्क्या
अच्
प्रग्लुञ्चः - प्रग्लुञ्चा
घञ्
प्रग्लुङ्कः
क्तिन्
प्रग्लुक्तिः
प्रग्लुञ्चा


सनादि प्रत्ययाः

उपसर्गाः