कृदन्तरूपाणि - वि + ग्लुञ्च् - ग्लुञ्चुँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विग्लुञ्चनम्
अनीयर्
विग्लुञ्चनीयः - विग्लुञ्चनीया
ण्वुल्
विग्लुञ्चकः - विग्लुञ्चिका
तुमुँन्
विग्लुञ्चितुम्
तव्य
विग्लुञ्चितव्यः - विग्लुञ्चितव्या
तृच्
विग्लुञ्चिता - विग्लुञ्चित्री
ल्यप्
विग्लुच्य
क्तवतुँ
विग्लुक्तवान् - विग्लुक्तवती
क्त
विग्लुक्तः - विग्लुक्ता
शतृँ
विग्लुञ्चन् - विग्लुञ्चन्ती
ण्यत्
विग्लुङ्क्यः - विग्लुङ्क्या
अच्
विग्लुञ्चः - विग्लुञ्चा
घञ्
विग्लुङ्कः
क्तिन्
विग्लुक्तिः
विग्लुञ्चा


सनादि प्रत्ययाः

उपसर्गाः